A 161-17 Dattātreyasiddhisopāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/17
Title: Dattātreyasiddhisopāna
Dimensions: 30 x 15 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 161-17 Inventory No. 16983

Title Dattātreyasiddhisopāna

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; folios available up to 22v

Size 29.0 x 15.0 cm

Folios 22

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title tā.sā. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/133

Manuscript Features

On the cover-leaf is written ṭīkādattapaṃtasya ...

Damaged margins but text is intact.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

oṃ asya śrīsvarṇākarṣaṇabhairavamaṃtrasya brahmāṛṣi (!) paṃkticchaṃdaḥ svarṇākarṣaṇabhairavo devatā hrāṃ (2) bījaṃ hrīṃ śakti maṃtrasiddhyarthe jape viniyogaḥ iti saṃkalpaḥ

atha prāṇāyāmaḥ

oṃkāradvayena vāmanāsāpuṭena pūrakaṃ kṛ(3)tvā tataḥ oṃkāracatuṣṭayena kuṃbhakaṃ kṛtvā tataḥ oṃkāram ekena dakṣiṇanāsāpuṭena recanaṃ kṛtvā puna (!) oṃkāradvayena ⟪vāmanā⟫ (4)dakṣiṇanāsāpuṭena pūrakaṃ kṛtvā tataḥ oṃkāracatuṣṭayena kuṃbhakaṃ (fol. 1v1–4)

End

|| oṃ kālī Kālī mahākālī mude masikare devālī brahmākī putrī iṃdrakī (śālī) ghoḍekī pīṭha vajāke tālī cāmakī koṭhaḍī hāḍakī japamālī pātālakī sarpiṇī uḍumaḍalakī (!) vijulī +++++++++(tahāṃ jāhi) ṛddhi siddhi lyāva daśakośa vābeṃ daśakośa dāhine ⟪śa⟫ daśakośa āge daśakośa pāche merā vairī bābeṃ (!) daśakośa dāhine daśakośa ---- daśakośa pāche...- (fol. 22v10–12)

Colophon

|| iti śrīkālīśāvare śivapārvatīsaṃºº vaṭukaproktaṃ paribhāºº. samāptaṃ || (fol. 22r11)

Microfilm Details

Reel No. A 161/17

Date of Filming 12-10-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r,

Catalogued by MS

Date 13-04-2007

Bibliography